梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第39頁 / 共328頁

序號1-39

梵語 mahā-nimittaṃ prātihāryaṃ batedaṃ tathāgatena kṛtaṃ. [1-39-1] ko nv atra hetur bhaviṣyati kiṃ kāraṇaṃ yad bhagavatedam evaṃ-rūpaṃ mahā-nimittaṃ prātihāryaṃ kṛtaṃ [1-39-2]
梵語非連聲形式 mahā-nimittam prātihāryam bata idam tathāgatena kṛtam kas nu atra hetus bhaviṣyati kim kāraṇam yat bhagavatā idam evaṃ-rūpam mahā-nimittam prātihāryam kṛtam
現代漢譯 “啊!如來製造這廣大神變兆相。將是什麼原因世尊今日在這裏製造這般廣大神變之相?
新主題句。“今者”爲增譯的主題標記。
護譯 (今者)世尊如來至真等正覺三昧正受,現大感變,多所降伏,覩未曾有,將何所興而有此瑞?
什譯 「(今者)世尊現神變相,以何因緣而有此瑞?

第39頁 / 共328頁