梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第79頁 / 共719頁

序號1-37

梵語 ye ca teṣu buddha-kṣetreṣu parinirvṛtānāṃ buddhānāṃ bhagavatāṃ dhātu-stūpā ratna-mayās [1-37-1] te ‘pi sarve saṃdṛśyante sma [1-37-2]
梵語非連聲形式 ye ca teṣu buddha-kṣetreṣu parinirvṛtānām buddhānām bhagavatām dhātu-stūpās ratna-mayās te api sarve saṃdṛśyante sma
現代漢譯 也可看見這些佛土中諸佛世尊般涅槃後,建造的所有七寶舍利塔。
新主題句。
護譯 所建寶廟(自然)為現。
什譯 復見諸佛般涅槃後,以佛舍利起七寶塔。

序號1-37-1

梵語 ye [1-37-1-1] ca [1-37-1-2] teṣu buddha-kṣetreṣu [1-37-1-3] parinirvṛtānām buddhānām bhagavatām [1-37-1-4] dhātu-stūpās ratna-mayās [1-37-1-5]
現代漢譯 凡諸佛般涅槃後,此諸佛土中(七)寶所成的舍利塔。
護譯 所建寶廟。 [注] 從句↔名詞短語,充當主題。
什譯 諸佛般涅槃後以佛舍利起七寶塔。 [注] 從句↔包孕句,作賓語。

第79頁 / 共719頁