梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第37頁 / 共328頁

序號1-37

梵語 ye ca teṣu buddha-kṣetreṣu parinirvṛtānāṃ buddhānāṃ bhagavatāṃ dhātu-stūpā ratna-mayās [1-37-1] te ‘pi sarve saṃdṛśyante sma [1-37-2]
梵語非連聲形式 ye ca teṣu buddha-kṣetreṣu parinirvṛtānām buddhānām bhagavatām dhātu-stūpās ratna-mayās te api sarve saṃdṛśyante sma
現代漢譯 也可看見這些佛土中諸佛世尊般涅槃後,建造的所有七寶舍利塔。
新主題句。
護譯 所建寶廟(自然)為現。
什譯 復見諸佛般涅槃後,以佛舍利起七寶塔。

第37頁 / 共328頁