梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第75頁 / 共719頁

序號1-35

梵語 ye ca teṣu buddha-kṣetreṣu bodhisattvā mahāsattvā aneka-vividhā-śravaṇ’ārambaṇādhimukti-hetu-kāraṇair upāya-kauśalyair bodhisattva-caryāṃ caranti [1-35-1] te ‘pi sarve saṃdṛśyante sma [1-35-2]
梵語非連聲形式 ye ca teṣu buddha-kṣetreṣu bodhisattvās mahāsattvās aneka-vividhā-śravaṇa-ārambaṇādhimukti-hetu-kāraṇais upāya-kauśalyais bodhisattva-caryām caranti te api sarve saṃdṛśyante sma
現代漢譯 也可看見這些佛土中所有菩薩大士,他們出於各種名聲、信仰和因緣,運用方便善巧,實踐菩薩行為。
新主題句。
護譯 又諸菩薩意寂解脫,其出家者求報應行,皆亦悉現。→遵循原文詞序
什譯 復見諸菩薩摩訶薩,種種因緣、種種信解、種種相貌,行菩薩道。

序號1-35-1

梵語 ye [1-35-1-1] ca [1-35-1-2] teṣu buddha-kṣetreṣu [1-35-1-3] bodhisattvās mahāsattvās [1-35-1-4] vividhā-śravaṇa-ārambaṇa-adhimukti-hetu-kāraṇais [1-35-1-5] upāya-kauśalyais [1-35-1-6] bodhisattva-caryām caranti [1-35-1-7]
現代漢譯 凡是在這些佛土中因爲諸多諸多聽受和信解的因緣以方便善巧來修行菩薩之道的菩薩大士。
護譯 諸菩薩意寂解脫。其出家者求報應行。 [注] yad從句↔主題兼主語。
什譯 諸菩薩摩訶薩種種因緣種種信解種種相貌行菩薩道。 [注] yad從句↔賓語。

第75頁 / 共719頁