梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第35頁 / 共328頁

序號1-35

梵語 ye ca teṣu buddha-kṣetreṣu bodhisattvā mahāsattvā aneka-vividhā-śravaṇ’ārambaṇādhimukti-hetu-kāraṇair upāya-kauśalyair bodhisattva-caryāṃ caranti [1-35-1] te ‘pi sarve saṃdṛśyante sma [1-35-2]
梵語非連聲形式 ye ca teṣu buddha-kṣetreṣu bodhisattvās mahāsattvās aneka-vividhā-śravaṇa-ārambaṇādhimukti-hetu-kāraṇais upāya-kauśalyais bodhisattva-caryām caranti te api sarve saṃdṛśyante sma
現代漢譯 也可看見這些佛土中所有菩薩大士,他們出於各種名聲、信仰和因緣,運用方便善巧,實踐菩薩行為。
新主題句。
護譯 又諸菩薩意寂解脫,其出家者求報應行,皆亦悉現。→遵循原文詞序
什譯 復見諸菩薩摩訶薩,種種因緣、種種信解、種種相貌,行菩薩道。

第35頁 / 共328頁