梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第32頁 / 共328頁

序號1-32

梵語 ye ca teṣu buddha-kṣetreṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti ca [1-32-1] te ‘pi sarve saṃdṛśyante sma [1-32-2]
梵語非連聲形式 ye ca teṣu buddha-kṣetreṣu buddhās bhagavantas tiṣṭhanti dhriyante yāpayanti ca te api sarve saṃdṛśyante sma
現代漢譯 也可看見所有在這些佛土中安身立命的諸佛世尊。
新主題句。
護譯 其界諸佛現在所由,(此土眾會)悉遙見之。(彼土)覩斯亦復如是。 [注] 遵循原文詞序,由回指代詞“之/斯”填補空位。
什譯 又見彼土現在諸佛。

第32頁 / 共328頁