梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第31頁 / 共328頁

序號1-31

梵語 ye ca teṣu buddha-kṣetreṣu ṣaṭsu gatiṣu sattvāḥ saṃvidyante sma [1-31-1] te sarve ‘śeṣeṇa saṃdṛśyante sma [1-31-2]
梵語非連聲形式 ye ca teṣu buddha-kṣetreṣu ṣaṭsu gatiṣu sattvās saṃvidyante sma te sarve aśeṣeṇa saṃdṛśyante sma
現代漢譯 所有存在於這些佛土六道之中的眾生都能一覽無餘。
新主題句。
護譯 彼此世界六趣(周旋)所有蒸民,一切皆現。 [注] 遵循原文詞序
什譯 於此世界,盡見彼土六趣眾生,

第31頁 / 共328頁