梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第30頁 / 共328頁

序號1-30

梵語 tāni ca sarvāṇi buddha-kṣetrāṇi [1-30-1] tasyā raśmeḥ prabhayā [1-30-2] suparisphuṭāni saṃdṛśyante sma [1-30-3] yāvad avīcir mahā-nirayo yāvac ca bhavāgraṃ [1-30-4]
梵語非連聲形式 tāni ca sarvāṇi buddha-kṣetrāṇi tasyās raśmes prabhayā suparisphuṭāni saṃdṛśyante sma yāvat avīcis mahā-nirayas yāvat ca bhavāgram
現代漢譯 遍照東方一萬八千佛土,所有佛土都被這光明照耀,無所不及,下至無間大地獄,上達有頂天。
1-29-4.的後續子句,說明主題3。
護譯 其大光明照諸佛國,靡不周遍,至於無擇大地獄中,上徹三十三天。
什譯 靡不周遍,下至阿鼻地獄,上至阿迦尼吒天。

第30頁 / 共328頁