梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3頁 / 共328頁

序號1-3

梵語 tad-yathā / āyuṣmatā c’ājñātakauṇḍinyena āyuṣmatā cāśvajitā āyuṣmatā ca bāṣpeṇa āyuṣmatā ca mahānāmnā āyuṣmatā ca bhadrikeṇa āyuṣmatā ca mahākāśyapena āyuṣmatā coruvilvākāśyapena āyuṣmatā ca nadīkāśyapena āyuṣmatā ca gayākāśyapena āyuṣmatā ca śāriputreṇa āyuṣmatā ca mahāmaudgalyāyanena āyuṣmatā ca mahākātyāyanena āyuṣmatā cāriruddhena āyuṣmatā ca revatena āyuṣmatā ca kapphinena āyuṣmatā ca gavāṃpatinā āyuṣmatā ca pilindavatsena āyuṣmatā ca bakkulena āyuṣmatā ca mahākauṣṭhilena āyuṣmatā ca bharadvājena āyuṣmatā ca mahānandena āyuṣmatā copanandena āyuṣmatā ca sundaranandena āyuṣmatā ca pūrṇāmaitrāyaṇīputreṇa āyuṣmatā ca subhūtinā āyuṣmatā ca rāhulaena / ebhiś cānyaiś ca mahā-śrāvakaiḥ / āyuṣmatā c’ānandena śaikṣeṇa [1-3-1]
梵語非連聲形式 tad-yathā/ āyuṣmatā ca ājñātakauṇḍinyena āyuṣmatā ca aśvajitā āyuṣmatā ca bāṣpeṇa āyuṣmatā ca mahānāmnā āyuṣmatā ca bhadrikeṇa āyuṣmatā ca mahākāśyapena āyuṣmatā ca uruvilvākāśyapena āyuṣmatā ca nadīkāśyapena āyuṣmatā ca gayākāśyapena āyuṣmatā ca śāriputreṇa āyuṣmatā ca mahāmaudgalyāyanena āyuṣmatā ca mahākātyāyanena āyuṣmatā cāriruddhena āyuṣmatā ca revatena āyuṣmatā ca kapphinena āyuṣmatā ca gavāṃpatinā āyuṣmatā ca pilindavatsena āyuṣmatā ca bakkulena āyuṣmatā ca mahākauṣṭhilena āyuṣmatā ca bharadvājena āyuṣmatā ca mahānandena āyuṣmatā copanandena āyuṣmatā ca sundaranandena āyuṣmatā ca pūrṇāmaitrāyaṇīputreṇa āyuṣmatā ca subhūtinā āyuṣmatā ca rāhulaena / ebhiś cānyaiś ca mahā-śrāvakaiḥ/ āyuṣmatā ca ānandena śaikṣeṇa
現代漢譯 也就是尊者阿若憍陳如,尊者馬勝,尊者淚氤,尊者大名,尊者賢善,尊者大迦葉,尊者優樓頻螺迦葉,尊者河迦葉,尊者象迦葉,尊者舍利弗,尊者大目揵連,尊者大迦旃延,尊者阿㝹樓馱,尊者離婆多,尊者劫賓那,尊者憍梵波提,尊者畢陵伽婆蹉,尊者薄拘羅,尊者大拘絺羅,尊者頗羅墮,尊者大難陀,尊者跋難陀,尊者孫陀羅難陀,尊者滿願子,尊者須菩提,尊者羅睺羅,以及其他大聲聞弟子和[仍處在]學[習階段的]的尊者阿難。
pl.I.↔1-1.的後續子句,說明主題3。
護譯 名曰:賢者知本際、賢者大迦葉、上時迦葉、象迦葉、江迦葉、舍利弗、大目揵連、迦旃延、阿那律、劫賓㝹、牛呞、離越、譬利斯、薄拘盧、拘絺、難陀、善意、滿願子、須菩提、阿難、羅雲;
什譯 其名曰:阿若憍陳如、摩訶迦葉、優樓頻螺迦葉、伽耶迦葉、那提迦葉舍利弗、大目揵連、摩訶迦旃延、阿㝹樓馱、劫賓那、憍梵波提、離婆多、畢陵伽婆蹉、薄拘羅、摩訶拘絺羅、難陀、孫陀羅難陀、富樓那彌多羅尼子、須菩提、阿難、羅睺羅。如是眾所知識大阿羅漢等。

第3頁 / 共328頁