梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第59頁 / 共719頁

序號1-29

梵語 atha khalu [1-29-1] tasyāṃ velāyāṃ [1-29-2] bhrū-vivarāntarād ūrṇā-kośād [1-29-3] ekā raśmir niścaritā [1-29-4] /sā pūrvasyāṃ diśy aṣṭādaśa-buddha-kṣetra-sahasrāṇi prasṛtā [1-29-5]
梵語非連聲形式 atha khalu tasyām velāyām bhrū-vivarāntarāt ūrṇā-kośāt ekā raśmis niścaritā sā pūrvasyām diśi aṣṭādaśa-bahu-kṣetra-sahasrāṇi prasṛtā
現代漢譯 這時,世尊放出藏于眉間白毫的一束光芒。
新主題鏈。
護譯 於時佛放面口結光明,普炤東方萬八千佛土。
什譯 爾時佛放眉間白毫相光,照東方萬八千世界。

序號1-29-2

梵語 tasyām [1-29-2-1] velāyām [1-29-2-2]
現代漢譯 在這時。位格表時間,修飾niścaritā。

第59頁 / 共719頁