梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第264頁 / 共4097頁

序號1-28

梵語 tena khalu punaḥ [1-28-2] samayena [1-28-1] tasyāṃ parṣadi [1-28-3] bhikṣu-bhikṣuṇy-upāsakopāsikā-deva-nāga-yakṣa-gandharvāsura-garuḍa-kiṃnara-mahoraga-manuṣyāmanuṣyāḥ saṃnipatitā ‘bhūvan saṃniṣaṇṇā rājānaś ca maṇḍalino bala-cakra-vartinaś catur-dvīpaka-cakra-vartinaś ca [1-28-4] te sarve saparivārā [1-28-5] bhagavantaṃ vyavalokapanti sm [1-28-6] ’āścaryaprāptā adbhuta-prāptā audbilya-prāptāḥ [1-28-7]
梵語非連聲形式 tena khalu punas samayena tasyām parṣadi bhikṣu-bhikṣuṇī-upāsaka-upāsikā-deva-nāga-yakṣa-gandharva-asura-garuḍa-kiṃnara-mahoraga-manuṣya- amanuṣyās saṃnipatitās abhūvan saṃniṣaṇṇās rājānas ca maṇḍalinas bala-cakra-vartinas catur-dvīpaka-cakra-vartinas ca te sarve saparivārās bhagavantam vyavalokapanti sma āścaryaprāptās adbhuta-prāptās audbilya-prāptās
現代漢譯 這時,前來與會的比丘、比丘尼、男居士、女居士、天神、龍、夜叉、乾闥婆、阿修羅、迦樓羅、緊那羅、摩睺羅伽、人和非人,在坐的諸候國王以及統攝四洲的大力轉輪王,所有這些人和他們的隨從都深感驚奇,滿懷欣喜,凝望世尊。
新主題鏈。
護譯 時大眾會,比丘、比丘尼、清信士、清信女、天龍、神、鬼、揵遝惒、阿須倫、迦留羅、真陀羅、摩休勒、人與非人,國王、君主、大力轉輪聖王,各與營從鹹悉一心瞻戴世尊,意皆愕然,怪未曾有。
什譯 爾時會中,比丘、比丘尼、優婆塞、優婆夷、天龍、夜叉、乾闥婆、阿修羅、迦樓羅、緊那羅、摩睺羅伽、人非人,及諸小王、轉輪聖王,是諸大眾,得未曾有,歡喜合掌,一心觀佛。

序號1-28-4

梵語 bhikṣu-bhikṣuṇī-upāsaka-upāsikā-deva-nāga-yakṣa-gandharva-asura-garuḍa-kiṃnara-mahoraga-manuṣya- amanuṣyās [1-28-4-1] saṃnipatitās abhūvan [1-28-4-4] saṃniṣaṇṇās rājānas ca maṇḍalinas [1-28-4-2] bala-cakra-vartinas catur-dvīpaka-cakra-vartinas ca [1-28-4-3]
現代漢譯 比丘比丘尼清信士清信女天龍神鬼揵遝惒阿須倫迦留羅真陀羅摩休勒人與非人和同坐的小國諸王、王四洲之主、大力轉輪。
護譯 比丘比丘尼清信士清信女。天龍神鬼揵遝惒阿須倫迦留羅真陀羅摩休勒人與非人。國王君主大力轉輪聖王。 [注] N. ↔主題3兼主語。
什譯 比丘、比丘尼、優婆塞、優婆夷、天龍、夜叉、乾闥婆、阿修羅、迦樓羅、緊那羅、摩睺羅伽、人非人,及諸小王,轉輪聖王。 [注] N. ↔主題3兼主語。

序號1-28-4-2

梵語 saṃniṣaṇṇās rājānas ca maṇḍalinas
現代漢譯 及同坐的諸小國王。
護譯 國王君主。
什譯 及諸小王。

saṃniṣaṇṇās ⇨ sam-ni-√sad ppp.m.pl.N. 同坐、等居。
sam ⇨ pref. 共同地、同一地。
ni ⇨ pref. 在下方、在中間、接近。
√sad ⇨ 坐
rājānas ⇨ rājan m.pl.N. 諸國王。
ca ⇨ conj. 和、而且、又、然而。
maṇḍalinas ⇨ maṇḍalin m.pl.N. 具輪、小王。

第264頁 / 共4097頁