梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第28頁 / 共328頁

序號1-28

梵語 tena khalu punaḥ [1-28-2] samayena [1-28-1] tasyāṃ parṣadi [1-28-3] bhikṣu-bhikṣuṇy-upāsakopāsikā-deva-nāga-yakṣa-gandharvāsura-garuḍa-kiṃnara-mahoraga-manuṣyāmanuṣyāḥ saṃnipatitā ‘bhūvan saṃniṣaṇṇā rājānaś ca maṇḍalino bala-cakra-vartinaś catur-dvīpaka-cakra-vartinaś ca [1-28-4] te sarve saparivārā [1-28-5] bhagavantaṃ vyavalokapanti sm [1-28-6] ’āścaryaprāptā adbhuta-prāptā audbilya-prāptāḥ [1-28-7]
梵語非連聲形式 tena khalu punas samayena tasyām parṣadi bhikṣu-bhikṣuṇī-upāsaka-upāsikā-deva-nāga-yakṣa-gandharva-asura-garuḍa-kiṃnara-mahoraga-manuṣya- amanuṣyās saṃnipatitās abhūvan saṃniṣaṇṇās rājānas ca maṇḍalinas bala-cakra-vartinas catur-dvīpaka-cakra-vartinas ca te sarve saparivārās bhagavantam vyavalokapanti sma āścaryaprāptās adbhuta-prāptās audbilya-prāptās
現代漢譯 這時,前來與會的比丘、比丘尼、男居士、女居士、天神、龍、夜叉、乾闥婆、阿修羅、迦樓羅、緊那羅、摩睺羅伽、人和非人,在坐的諸候國王以及統攝四洲的大力轉輪王,所有這些人和他們的隨從都深感驚奇,滿懷欣喜,凝望世尊。
新主題鏈。
護譯 時大眾會,比丘、比丘尼、清信士、清信女、天龍、神、鬼、揵遝惒、阿須倫、迦留羅、真陀羅、摩休勒、人與非人,國王、君主、大力轉輪聖王,各與營從鹹悉一心瞻戴世尊,意皆愕然,怪未曾有。
什譯 爾時會中,比丘、比丘尼、優婆塞、優婆夷、天龍、夜叉、乾闥婆、阿修羅、迦樓羅、緊那羅、摩睺羅伽、人非人,及諸小王、轉輪聖王,是諸大眾,得未曾有,歡喜合掌,一心觀佛。

第28頁 / 共328頁