梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第50頁 / 共719頁

序號1-27

梵語 sarvāvac ca buddha-kṣetraṃ ṣaḍ-vikāraṃ prakampitam abhūc calitaṃ saṃpracalitaṃ vedhitaṃ saṃpravedhitaṃ kṣubhitaṃ saṃprakṣubhitaṃ [1-27-1]
梵語非連聲形式 sarvāvat ca buddha-kṣetram ṣaḍ-vikāram prakampitam abhūt calitam saṃpracalitam vedhitam saṃpravedhitam kṣubhitam saṃprakṣubhitam
現代漢譯 四面佛土發生六種震動:搖動、遍搖、擊動、遍擊、湧動、遍湧。
新主題句。
護譯 普佛國土六反震動。
什譯 普佛世界六種震動。

序號1-27-1

梵語 sarvāvac ca buddha-kṣetraṃ [1-27-1-1] ṣaḍ-vikāraṃ prakampitam [1-27-1-2] abhūc [1-27-1-3] calitaṃ [1-27-1-4] saṃpracalitaṃ [1-27-1-5] vedhitaṃ [1-27-1-6] saṃpravedhitaṃ [1-27-1-7] kṣubhitaṃ [1-27-1-8] saṃprakṣubhitaṃ [1-27-1-9]
梵語非連聲形式 sarvāvat ca buddha-kṣetram ṣaḍ-vikāram prakampitam abhūt calitam saṃpracalitam vedhitam saṃpravedhitam kṣubhitam saṃprakṣubhitam
現代漢譯 四面佛土發生六種震動:搖動、遍搖、擊動、遍擊、湧動、遍湧。
新主題句。
護譯 普佛國土六反震動。
什譯 普佛世界六種震動。

第50頁 / 共719頁