梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第48頁 / 共719頁

序號1-26

梵語 samanantara-samāpannasya khalu [1-26-1] punar [1-26-2] bhagavato māndārava-mahāmāndāravāṇāṃ mañjūṣaka-mahā-mañjūṣakāṇāṃ divyānāṃ puṣpāṇāṃ mahat puṣpa-varṣam abhiprāvarṣat [1-26-3] bhagavantaṃ tāś ca catasraḥ parṣado ’bhyavakirat [1-26-4]
梵語非連聲形式 samanantara-samāpannasya khalu punas bhagavatas māndārava-mahāmāndāravāṇām mañjūṣaka-mahā-mañjūṣakāṇām divyānām puṣpāṇām mahat puṣpa-varṣam abhiprāvarṣat bhagavantam tās ca catasras parṣadas abhyavakirat
現代漢譯 世尊剛一入定,天空便傾降盛大花雨,有曼陀羅花、大曼陀羅花、曼殊沙花、大曼殊沙花等眾多天花,撒向世尊和集會四眾。
新主題鏈。
護譯 (天)雨意華大意華、柔軟音華、大柔軟音華,散世尊上、及於大會四部之眾。
什譯 (是時天)雨曼陀羅華、摩訶曼陀羅華、曼殊沙華、摩訶曼殊沙華,而散佛上、及諸大眾。

序號1-26-3

梵語 māndārava-mahāmāndāravāṇām [1-26-3-1] mañjūṣaka-mahā-mañjūṣakāṇām [1-26-3-2] divyānām puṣpāṇām [1-26-3-3] mahat puṣpa-varṣam [1-26-3-4] abhiprāvarṣat [1-26-3-5]
現代漢譯 曼陀羅華、摩訶曼陀羅華、曼殊沙華、摩訶曼殊沙華及眾天花之大花雨普降。
護譯 (天)雨意華大意華柔軟音華大柔軟音華。 [注] “天”爲增譯的主題兼主語。
什譯 (是時天)雨曼陀羅華。摩訶曼陀羅華。曼殊沙華。摩訶曼殊沙華。 [注] “天”爲增譯的主題兼主語,“是時”爲增譯的主題標記。

第48頁 / 共719頁