梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第45頁 / 共719頁

序號1-25

梵語 bhāṣitvā [1-25-1] tasminn eva mahā-dharmāsane paryaṅkam ābhujy [1-25-2] ānantā-nirdeśa-pratiṣṭhānaṃ nāma samādhiṃ samāpanno ’bhūd aniñjamānena kāyena sthito 'niñja-prāptena ca cittena [1-25-3]
梵語非連聲形式 bhāṣitvā tasmin eva mahā-dharma-āsane paryaṅkam ābhujya anantā-nirdeśa-pratiṣṭhānaṃ nāma samādhim samāpannas abhūt aniñjamānena kāyena sthitas aniñja-prāptena ca cittena
現代漢譯 宣說過後,就在這大法座上盤腿而坐,進入三昧,名為《立無量義》,身心毫不動搖。
1-24-1.的後續子句,連動式。說明主題2。
護譯 說斯經已,昇于自然師子之床,加趺而坐,三昧正受定意。名曰立無[量]最頌。(尋應所宜),不見身貌,不得心意,(所坐立處)(,)(則有瑞應)。
什譯 (佛)說此經已,結加趺坐,入於無量義處三昧,身心不動。

序號1-25-3

梵語 anantā-nirdeśa-pratiṣṭhānam [1-25-3-1] nāma [1-25-3-2] samādhim [1-25-3-3] samāpannas [1-25-3-4] abhūt [1-25-3-5] aniñjamānena kāyena [1-25-3-6] sthitas [1-25-3-7] aniñja-prāptena ca cittena [1-25-3-8]
現代漢譯 進入名爲“無量義釋之基礎”的三昧,身心不動而立。
護譯 三昧正受定意。名曰立無量頌。不見身貌不得心意。 [注] 核心動詞句↔連動式的VP3。
什譯 入(於)無量義處三昧,身心不動。 [注] 核心動詞句↔連動式的VP3。“於”介於動賓間標記賓格。

第45頁 / 共719頁