梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第41頁 / 共719頁

序號1-24

梵語 tena khalu punaḥ samayena bhagavāṃś catasṛbhiḥ parṣadbhiḥ parivṛtaḥ puras-kṛtaḥ sat-kṛto guru-kṛto mānitaḥ pūjito ’rcito ’pacāpito [1-24-1] mahā-nirdeśaṃ nāma dharma-paryāyaṃ sūtrāntaṃ mahā-vaipulyaṃ bodhisattvāvavādaṃ sarva-buddha-parigrahaṃ [1-24-2]
梵語非連聲形式 tena khalu punas samayena bhagavān catasṛbhis parṣadbhis parivṛtas puras-kṛtas sat-kṛtas guru-kṛtas mānitas pūjitas arcitas apacāpitas mahā-nirdeśam nāma dharma-paryāyam sūtrāntam mahā-vaipulyam bodhisattvāvavādam sarva-buddha-parigraham
現代漢譯 這時,四部眾會圍繞世尊,尊重、善待、禮拜和讚歎,於是世尊宣說名為無量義的法門,這部教導菩薩的、受一切佛護持的大方廣經。
新主題鏈
護譯 爾時世尊,與四部眾眷屬圍繞,而為說經,講演菩薩方等大頌,一切諸佛嚴淨之業。
什譯 爾時世尊,四眾圍遶,供養、恭敬、尊重、讚歎。為諸菩薩說大乘經,名無量義,教菩薩法,佛所護念。

序號1-24-1

梵語 tena khalu punas [1-24-1-2] samayena [1-24-1-1] bhagavān [1-24-1-3] catasṛbhis parṣadbhis [1-24-1-4] parivṛtas [1-24-1-5] puras-kṛtas sat-kṛtas guru-kṛtas mānitas pūjitas arcitas apacāpitas [1-24-1-6]
現代漢譯 就在這時,世尊已爲四眾圍繞,恭敬、贊嘆、尊重、供養。
護譯 爾時世尊與四部眾眷屬圍繞。
什譯 爾時世尊,四眾圍遶, 供養、恭敬、尊重、讚歎。

第41頁 / 共719頁