梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第23頁 / 共328頁

序號1-23

梵語 caturbhiś ca garuḍendraiḥ [1-23-1] sārdhaṃ bahu-garuḍa-koṭī-śata-sahasra-parivāraiḥ [1-23-2] /tadyathā /mahātejasā ca garuḍendreṇa mahākāyena ca mahāpūrṇena ca maharddiprāptena ca garuḍendreṇa [1-23-3] / rājñā cājātaśatruṇā māgadhena vaidehī-putreṇa sārdhaṃ [1-23-4]
梵語非連聲形式 caturbhis ca garuḍendrais sārdham bahu-garuḍa-koṭī-śata-sahasra-parivārais tadyathā mahātejasā ca garuḍendreṇa mahākāyena ca mahāpūrṇena ca maharddiprāptena ca garuḍendreṇa rājñā ca ajātaśatruṇā māgadhena vaidehī-putreṇa sārdham
現代漢譯 同住的還有四迦樓羅王和數百千億迦樓羅隨從。這些迦樓羅王名為大威猛迦樓羅王、大身迦樓羅王、大滿迦樓羅王、如意迦樓羅王。一同在此的還有韋提希夫人的兒子摩竭陀國阿闍世王。
pl.I.↔1-1.的後續子句,說明主題2。“有”爲增譯的主題標記。
護譯 四金翅鳥王——大身王、大具足王、得神足王、不可動王,俱(來詣佛所)(,)(稽首畢退住一面。)摩竭國王阿闍世,(與)(十子)(並諸營從)(,)(詣佛所)(,)(稽首畢退坐一面。諸天龍神世人)(,)(莫不歸命奉敬)(侍坐)。
什譯 (有)四迦樓羅王——大威德迦樓羅王、大身迦樓羅王、大滿迦樓羅王、如意迦樓羅王,各與若幹百千眷屬俱。韋提希子阿闍世王,與若幹百千眷屬俱,(各禮佛足)(,)(退坐一面)。

第23頁 / 共328頁