梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第22頁 / 共328頁

序號1-22

梵語 caturbhiś cāsurendraiḥ [1-22-1] sārdhaṃ bahv-asura-koṭī-śata-sahasra-parivāraiḥ [1-22-2] /tadyathā /balinā cāsurendreṇa kharaskhandhena cāsurendreṇa vemacitriṇā cāsurendreṇa rāhuṇā cāsurendreṇa [1-22-3]
梵語非連聲形式 caturbhis ca asurendrais sārdham bahu-asura-koṭī-śata-sahasra-parivārais tadyathā balinā ca asurendreṇa kharaskhandhena ca asurendreṇa vemacitriṇā cāsurendreṇa rāhuṇā ca asurendreṇa
現代漢譯 同住的還有四位阿修羅王和數百千億阿須羅隨從。這些阿修羅王名為勇力阿修羅王、廣肩阿修羅王、寶綿阿修羅王、執日阿修羅王。
pl.I.↔1-1.的後續子句,說明主題2。“有”爲增譯的主題標記。
護譯 四阿須倫王——最勝阿須倫、欲錦阿須倫、燕居阿須倫、氣阿須倫,與無央數百千阿須倫人民俱,(來詣佛所)(,)(前稽首畢退坐一面)。
什譯 (有)四阿修羅王——婆稚阿修羅王、佉羅騫馱阿修羅王、毘摩質多羅阿修羅王、羅睺阿修羅王,各與若幹百千眷屬俱。

第22頁 / 共328頁