梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第21頁 / 共328頁

序號1-21

梵語 caturbhiś ca gandharva-kāyika-devaputraiḥ [1-21-1] sārdhaṃ bahu-gandharva-śata-sahasra-parivāraiḥ [1-21-2] / tad-yathā /manojñena ca gandharveṇa manojñasvareṇa ca madhureṇa ca madhurasvareṇa ca gandharveṇa [1-21-3]
梵語非連聲形式 caturbhis ca gandharva-kāyika-devaputrais sārdham bahu-gandharva-śata-sahasra-parivārais tad-yathā manojñena ca gandharveṇa manojñasvareṇa ca madhureṇa ca madhurasvareṇa ca gandharveṇa
現代漢譯 同住的還有四位乾闥婆天子和數百千位乾闥婆隨從。這些乾闥婆名為樂乾闥婆、樂音乾闥婆、美乾闥婆、美音乾闥婆。
pl.I.↔1-1.的後續子句,說明主題2。“有”爲增譯的主題標記。
護譯 淨身四天子——柔軟天子、和音天子、美軟天子、悅響天子,(俱來詣佛所)(,)(前)(稽首畢退坐一面)。
什譯 (有)四乾闥婆王——樂乾闥婆王、樂音乾闥婆王、美乾闥婆王、美音乾闥婆王,各與若幹百千眷屬俱。

第21頁 / 共328頁