梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第20頁 / 共328頁

序號1-20

梵語 caturbhiś ca kiṃnara-rājaiḥ [1-20-1] sārdhaṃ bahu-kiṃnara-koṭī-śata-sahasra-parivāraiḥ [1-20-2] /tadyathā /drumeṇa ca kiṃnara-rājena mahādharmeṇa ca kiṃnara-rājena sudharmeṇa ca kiṃnara-rājena dharmadhareṇa ca kiṃnara-rājena [1-20-3]
梵語非連聲形式 caturbhis ca kiṃnara-rājais sārdham bahu-kiṃnara-koṭī-śata-sahasra-parivārais tadyathā drumeṇa ca kiṃnara-rājena mahādharmeṇa ca kiṃnara-rājena sudharmeṇa ca kiṃnara-rājena dharmadhareṇa ca kiṃnara-rājena
現代漢譯 同住的還有四位緊那羅王,名為大樹緊那羅王、大法緊那羅王、妙法緊那羅王、持法緊那羅王,偕數百千億緊那羅隨從。
pl.I.↔1-1.的後續子句,說明主題2。“有”爲增譯的主題標記。
護譯 四真陀羅王——慎法真陀羅王、大法真陀羅王、仁和真陀羅王、持法真陀羅王、香音神,各與營從(來詣佛所。稽首畢退住一面)。
什譯 (有)四緊那羅王——法緊那羅王、妙法緊那羅王、大法緊那羅王、持法緊那羅王,各與若幹百千眷屬俱。

第20頁 / 共328頁