梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2頁 / 共328頁

序號1-2

梵語 sarvair arhadbhiḥ kṣīṇ’āsravair niḥkleśair vaśībhūtaiḥ suvimukta-cittaiḥ suvimukta-prajñair ājāneyair mahā-nāgaiḥ kṛta-karaṇīyair apahṛta-bhārair anuprāpta-svakārthaiḥ parikṣīna-bhava-saṃyojanaiḥ samyag-ājñā-suvimukta-cittaiḥ sarva-ceto-vaśitā-parama-pāramitā-prāptair abhijñātair mahā-śrāvakaiḥ/ [1-2-1]
梵語非連聲形式 sarvais arhadbhis kṣīṇa-āsravais niḥkleśais vaśībhūtais suvimukta-cittais suvimukta-prajñais ājāneyais mahā-nāgais kṛta-karaṇīyais apahṛta-bhārais anuprāpta-svakārthais parikṣīna-bhava-saṃyojanais samyak-ājñā-suvimukta-cittais sarva-ceto-vaśitā-parama-pāramitā-prāptais abhijñātais mahā-śrāvakais /
現代漢譯 全都是阿羅漢,滅盡煩惱,清除汙染,獲得自在,心解脫,智慧解脫,猶如馴良的大象,完成應做的事,卸下重負,實現自己目的,斷除生死束縛,心憑正智獲得解脫,已到達一切心自在[的這個]最殊勝的圓滿狀態,是聲名顯赫的大聲聞弟子。
pl.I.↔1-1.的後續子句。說明主題3。
護譯 一切無著,諸漏已盡,無復欲塵,已得自在,逮得己利,生死已索,眾結即斷,一切由已,獲度無極,已脫於慧,心解得度。
什譯 皆是阿羅漢,諸漏已盡,無復煩惱,逮得己利,盡諸有結,心得自在。

第2頁 / 共328頁