梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第402頁 / 共719頁

序號1-191

梵語 yeṣām ca saṃdeha-gatī ‘ha kā-cid ye saṃśayā yā vicikitsa kā-cit [1-191-1] / vyapaneṣyate tā vidur ātmajānāṃ ye bodhisattvā iha bodhi-prasthitāḥ [1-191-2] //100//
梵語非連聲形式 yeṣām ca saṃdeha-gatī aha kā-cid ye saṃśayā yā vicikitsa kā-cid / vyapaneṣyate tā vidus ātmajānām ye bodhisattvās iha bodhi-prasthitās
護譯 其有諸天  入於無為  志懷狐疑  而有猶豫  若有菩薩  求斯道意  今當蠲除   吾我之想
什譯 諸求三乘人  若有疑悔者 佛當為除斷  令盡無有餘

序號1-191-2

梵語 vyapaneṣyate [1-191-2-1] [1-191-2-2] vidus [1-191-2-3] ātmajānām [1-191-2-4] ye [1-191-2-5] bodhisattvā [1-191-2-6] iha [1-191-2-7] bodhi-prasthitās [1-191-2-8]
現代漢譯 智者將會為這些已趣入菩提的[佛]子們消除他們。

第402頁 / 共719頁