梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第400頁 / 共719頁

序號1-190

梵語 prayatā sucittā bhavathā kṛtāñjalī bhāṣiṣyate loka-hitānukampī [1-190-1] / varṣiṣyate dharmam ananta-varṣaṃ tarpiṣyate prasthita bodhi-hetoḥ [1-190-2] //99//
梵語非連聲形式 prayatās sucittās bhavathā kṛtāñjalī bhāṣiṣyate loka-hitānukampī / varṣiṣyate dharmam ananta-varṣaṃ tarpiṣyate prasthita bodhi-hetos
護譯 諸懷道意  悉叉手歸  導利世者 今者分別 當雨法雨  柔軟法教 普潤飽滿  履道意者
什譯 諸人今當知  合掌一心待 佛當雨法雨  充足求道者

序號1-190-2

梵語 varṣiṣyate [1-190-2-1] dharmam [1-190-2-2] ananta-varṣaṃ [1-190-2-3] tarpiṣyate [1-190-2-4] prasthita [1-190-2-5] bodhi-hetos [1-190-2-6]
現代漢譯 他將傾降無量法雨。追求菩提的人將會得到滋潤滿足。

第400頁 / 共719頁