梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第399頁 / 共719頁

序號1-190

梵語 prayatā sucittā bhavathā kṛtāñjalī bhāṣiṣyate loka-hitānukampī [1-190-1] / varṣiṣyate dharmam ananta-varṣaṃ tarpiṣyate prasthita bodhi-hetoḥ [1-190-2] //99//
梵語非連聲形式 prayatās sucittās bhavathā kṛtāñjalī bhāṣiṣyate loka-hitānukampī / varṣiṣyate dharmam ananta-varṣaṃ tarpiṣyate prasthita bodhi-hetos
護譯 諸懷道意  悉叉手歸  導利世者 今者分別 當雨法雨  柔軟法教 普潤飽滿  履道意者
什譯 諸人今當知  合掌一心待 佛當雨法雨  充足求道者

序號1-190-1

梵語 prayatās [1-190-1-1] sucittās [1-190-1-2] bhavathā [1-190-1-3] kṛtāñjalī [1-190-1-4] bhāṣiṣyate [1-190-1-5] loka-hitānukampī [1-190-1-6]
現代漢譯 一心一意,虔誠合掌吧!這位關心世人利益的人將要說法。

第399頁 / 共719頁