梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第172頁 / 共4097頁

序號1-19

梵語 aṣṭābhiś ca nāga-rājaiḥ [1-19-1] sārdhaṃ bahu-nāga-koṭī-śata-sahasra-parivāraiḥ [1-19-2] /tad-yathā/nandena ca nāga-rājenopanandena ca nāga-rājena sāgareṇa ca vāsukinā ca takṣakeṇa ca manasvinā cānavataptena cotpalakena ca nāga-rājena aṣṭābhiś ca nāga-rājaiḥ sārdhaṃ bahu-nāga-koṭī-śata-sahasra-parivāraiḥ [1-19-3]
梵語非連聲形式 aṣṭābhis ca nāga-rājais sārdham bahu-nāga-koṭī-śata-sahasra-parivārais tad-yathā nandena ca nāga-rājena upanandena ca nāga-rājena sāgareṇa ca vāsukinā ca takṣakeṇa ca manasvinā ca anavataptena ca utpalakena ca nāga-rājena aṣṭābhis ca nāga-rājais sārdham bahu-nāga-koṭī-śata-sahasra-parivārais
現代漢譯 同住的還有八位龍王和數百千億龍眾隨從。這些龍王名為難陀龍王、跋難陀龍王、娑伽羅龍王、和修吉龍王、德叉迦龍王、阿那婆達多龍王、摩那斯龍王、優缽羅龍王,偕數百千億龍眾隨從。
pl.I.↔1-1.的後續子句,說明主題2。“有”爲增譯的主題標記。
護譯 (有)八龍王,與無央數千諸龍眷屬俱。
什譯 (有)八龍王——難陀龍王、跋難陀龍王、娑伽羅龍王、和脩吉龍王、德叉迦龍王、阿那婆達多龍王、摩那斯龍王、優鉢羅龍王等,各與若幹百千眷屬俱。

序號1-19-3

梵語 tad-yathā [1-19-3-1] nandena ca nāga-rājena [1-19-3-2] upanandena ca nāga-rājena [1-19-3-3] sāgareṇa [1-19-3-4] ca vāsukinā [1-19-3-5] ca takṣakeṇa [1-19-3-6] ca manasvinā [1-19-3-7] ca anavataptena [1-19-3-8] ca utpalakena ca nāga-rājena [1-19-3-9] aṣṭābhis ca nāga-rājais sārdham bahu-nāga-koṭī-śata-sahasra-parivārais [1-19-3-10]
現代漢譯 如難陀龍王、跋難陀龍王、娑伽羅龍王、和脩吉龍王、德叉迦龍王、阿那婆達多龍王、摩那斯龍王、優鉢羅龍王等,各無量百千億龍眷屬在一起。
護譯 (無)。
什譯 難陀龍王。跋難陀龍王。娑伽羅龍王。和脩吉龍王。德叉迦龍王。阿那婆達多龍王。[34]摩那斯龍王。優鉢羅龍王等。 [注] I. ↔主語同位語。

序號1-19-3-9

梵語 utpalakena ca nāga-rājena
現代漢譯 優鉢羅龍王。
護譯 (無)。
什譯 優鉢羅龍王(等)。

utpalakena ⇨ utpalaka m.sg.I. 優鉢羅

第172頁 / 共4097頁