梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第19頁 / 共328頁

序號1-19

梵語 aṣṭābhiś ca nāga-rājaiḥ [1-19-1] sārdhaṃ bahu-nāga-koṭī-śata-sahasra-parivāraiḥ [1-19-2] /tad-yathā/nandena ca nāga-rājenopanandena ca nāga-rājena sāgareṇa ca vāsukinā ca takṣakeṇa ca manasvinā cānavataptena cotpalakena ca nāga-rājena aṣṭābhiś ca nāga-rājaiḥ sārdhaṃ bahu-nāga-koṭī-śata-sahasra-parivāraiḥ [1-19-3]
梵語非連聲形式 aṣṭābhis ca nāga-rājais sārdham bahu-nāga-koṭī-śata-sahasra-parivārais tad-yathā nandena ca nāga-rājena upanandena ca nāga-rājena sāgareṇa ca vāsukinā ca takṣakeṇa ca manasvinā ca anavataptena ca utpalakena ca nāga-rājena aṣṭābhis ca nāga-rājais sārdham bahu-nāga-koṭī-śata-sahasra-parivārais
現代漢譯 同住的還有八位龍王和數百千億龍眾隨從。這些龍王名為難陀龍王、跋難陀龍王、娑伽羅龍王、和修吉龍王、德叉迦龍王、阿那婆達多龍王、摩那斯龍王、優缽羅龍王,偕數百千億龍眾隨從。
pl.I.↔1-1.的後續子句,說明主題2。“有”爲增譯的主題標記。
護譯 (有)八龍王,與無央數千諸龍眷屬俱。
什譯 (有)八龍王——難陀龍王、跋難陀龍王、娑伽羅龍王、和脩吉龍王、德叉迦龍王、阿那婆達多龍王、摩那斯龍王、優鉢羅龍王等,各與若幹百千眷屬俱。

第19頁 / 共328頁