梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第188頁 / 共328頁

序號1-189

梵語 tad eva paripūrṇa nimittam adya upāya-kauśalya vināyakānāṃ [1-189-1] / saṃsthāpanaṃ kurvati śākya-siṃho   bhāṣiṣyate dharma-svabhāva-mudrām [1-189-2] //98//
梵語非連聲形式 tad eva paripūrṇa nimittam adya upāya-kauśalya vināyakānām/ saṃsthāpanam kurvati śākya-siṃhas bhāṣiṣyate dharma-svabhāva-mudrām
護譯 今日變化  而得具足  諸導師尊  行權方便 大釋師子  建立興發  講說經法  自然之教
什譯 今相如本瑞  是諸佛方便 今佛放光明  助發[5]實相義

第188頁 / 共328頁