梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第396頁 / 共719頁

序號1-188

梵語 dhruvaṃ jinendro ‘pi samanta-cakṣuḥ śākyādhirājaḥ paramārtha-darśī [1-188-1] / tam eva ‘yaṃ icchati bhāṣaṇāya paryāyam agraṃ tada yo mayā śrutaḥ [1-188-2] //97//
梵語非連聲形式 dhruvam jinendras api samanta-cakṣus śākyādhirājas paramārtha-darśī / tam eva ayam icchati bhāṣaṇāya paryāyam agram tada yas mayā śrutas
護譯 彼時世尊 無量明目  諸釋中王  現第一誼 今者欲說  正法華典 吾過世時  所聞道業
什譯 欲說法華經

序號1-188-2

梵語 tam [1-188-2-1] eva [1-188-2-2] ayam [1-188-2-3] icchati [1-188-2-4] bhāṣaṇāya [1-188-2-5] paryāyam [1-188-2-6] agram [1-188-2-7] tada [1-188-2-8] yas [1-188-2-9] mayā [1-188-2-10] śrutas [1-188-2-11]
現代漢譯 他想要宣說當時我聽過的這個至高無上法門。

第396頁 / 共719頁