梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第2127頁 / 共4097頁

序號1-188

梵語 dhruvaṃ jinendro ‘pi samanta-cakṣuḥ śākyādhirājaḥ paramārtha-darśī [1-188-1] / tam eva ‘yaṃ icchati bhāṣaṇāya paryāyam agraṃ tada yo mayā śrutaḥ [1-188-2] //97//
梵語非連聲形式 dhruvam jinendras api samanta-cakṣus śākyādhirājas paramārtha-darśī / tam eva ayam icchati bhāṣaṇāya paryāyam agram tada yas mayā śrutas
護譯 彼時世尊 無量明目  諸釋中王  現第一誼 今者欲說  正法華典 吾過世時  所聞道業
什譯 欲說法華經

序號1-188-1

梵語 dhruvam [1-188-1-1] jinendras [1-188-1-2] api [1-188-1-3] samanta-cakṣus [1-188-1-4] śākyādhirājas [1-188-1-5] paramārtha-darśī [1-188-1-6]
現代漢譯 勝者之王具有普遍[觀照一切]的眼睛,釋迦君主洞悉第一義。

序號1-188-1-2

梵語 jinendras
梵語非連聲形式 jina-indra
梵語標註 m.sg.N.
現代漢譯 勝者中的王。依主釋(屬格關係)。
護譯 世尊。
什譯 (無)。

jina ⇨ m. 勝者、佛;
indra ⇨ m. 天主、帝王;

第2127頁 / 共4097頁