梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第395頁 / 共719頁

序號1-188

梵語 dhruvaṃ jinendro ‘pi samanta-cakṣuḥ śākyādhirājaḥ paramārtha-darśī [1-188-1] / tam eva ‘yaṃ icchati bhāṣaṇāya paryāyam agraṃ tada yo mayā śrutaḥ [1-188-2] //97//
梵語非連聲形式 dhruvam jinendras api samanta-cakṣus śākyādhirājas paramārtha-darśī / tam eva ayam icchati bhāṣaṇāya paryāyam agram tada yas mayā śrutas
護譯 彼時世尊 無量明目  諸釋中王  現第一誼 今者欲說  正法華典 吾過世時  所聞道業
什譯 欲說法華經

序號1-188-1

梵語 dhruvam [1-188-1-1] jinendras [1-188-1-2] api [1-188-1-3] samanta-cakṣus [1-188-1-4] śākyādhirājas [1-188-1-5] paramārtha-darśī [1-188-1-6]
現代漢譯 勝者之王具有普遍[觀照一切]的眼睛,釋迦君主洞悉第一義。

第395頁 / 共719頁