梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第392頁 / 共719頁

序號1-186

梵語 kausīdya-prāptas tada yo babhūva parinirvṛtasyo sugatasya śāsane [1-186-1] / tvam eva so tādṛśako babhūva ahaṃ ca āsīt tada dharma-bhāṇakaḥ [1-186-2] //95//
梵語非連聲形式 kausīdya-prāptas tada yas babhūva parinirvṛtasyo sugatasya śāsane / tvam eva so tādṛśakas babhūva aham ca āsīt tada dharma-bhāṇakas
護譯 逮得勇猛   所在自由  安住滅度  仁順其教 於彼世時 比像如是  我身爾時  則為法師
什譯 彼佛滅度後  懈怠者汝是 妙光法師者  今則我身是

序號1-186-2

梵語 tvam [1-186-2-1] eva [1-186-2-2] so [1-186-2-3] tādṛśakas [1-186-2-4] babhūva [1-186-2-5] aham [1-186-2-6] ca [1-186-2-7] āsīt [1-186-2-8] tada [1-186-2-9] dharma-bhāṇakas [1-186-2-10]
現代漢譯 這樣的人就是你,那時的法師則是我。

第392頁 / 共719頁