梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第184頁 / 共328頁

序號1-185

梵語 ayaṃ ca so paścimako bhaviṣyati anuttarāṃ lapsyati cāgra-bodhim [1-185-1] / Maitreya-gotro bhagavān bhaviṣyati vineṣyati prāṇa-sahara-koṭyaḥ [1-185-2] //94//
梵語非連聲形式 ayam ca so paścimakas bhaviṣyati anuttarām lapsyati ca agra-bodhim / Maitreya-gotras bhagavān bhaviṣyati vineṣyati prāṇa-sahara-koṭyas
護譯 然於將來 尊佛正道  成至世尊 號曰慈氏  教化眾生  無數億千
什譯 其後當作佛  號名曰彌勒 廣度諸眾生  其數無有量

第184頁 / 共328頁