梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第387頁 / 共719頁

序號1-184

梵語 ārāgayī buddha-sahasra-koṭyaḥ pūjāṃ ca teṣāṃ vipulām akārṣīt [1-184-1] / cīrṇā ca caryā vara ānulomikī dṛṣṭaś ca buddho ayu śākya-siṃhaḥ [1-184-2] //93//
梵語非連聲形式 ārāgayī buddha-sahasra-koṭyas pūjām ca teṣām vipulām akārṣīt / cīrṇā ca caryā vara ānulomikī dṛṣṭas ca buddhas ayu śākya-siṃhas
護譯 值見諸佛  億千之數 積累功德 廣普大聖  專修正行  得最順忍 又覩世尊 於斯能行
什譯 得見無數佛 供養於諸佛  隨順行大道 具六波羅蜜 今見釋師子

序號1-184-1

梵語 ārāgayī [1-184-1-1] buddha-sahasra-koṭyas [1-184-1-2] pūjām ca teṣām [1-184-1-4] vipulām akārṣīt [1-184-1-3]
現代漢譯 他遇見了數千億佛,並對他們廣施供養。

第387頁 / 共719頁