梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第386頁 / 共719頁

序號1-183

梵語 nāmaṃ ca tasyo imam evam āsīd yaśakāma-nāmnā diśatāsu viśrutaḥ [1-183-1] / sa cāpi tenā kuśalena karmaṇā kalmāśa-bhūtena ‘bhisaṃskṛtena [1-183-2] //92//
梵語非連聲形式 nāmam ca tasyo imam evam āsīt yaśakāma-nāmnā diśatāsu viśrutas / sas ca api tenā kuśalena karmaṇā kalmāṣa-bhūtena abhisaṃskṛtena
護譯 以故其人   唐載此名  於佛法教  欲使稱譽 其人由此   所造德本  在住世尊 而有瑕疵
什譯 以是因緣故  號之為求名 亦行眾善業

序號1-183-2

梵語 sa [1-183-2-1] ca [1-183-2-2] api [1-183-2-3] tenā kuśalena karmaṇā [1-183-2-4] kalmāṣa-bhūtena [1-183-2-5] abhisaṃskṛtena [1-183-2-6]
現代漢譯 由於曾經累積的善業,儘管是不純淨的,

第386頁 / 共719頁