梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第385頁 / 共719頁

序號1-183

梵語 nāmaṃ ca tasyo imam evam āsīd yaśakāma-nāmnā diśatāsu viśrutaḥ [1-183-1] / sa cāpi tenā kuśalena karmaṇā kalmāśa-bhūtena ‘bhisaṃskṛtena [1-183-2] //92//
梵語非連聲形式 nāmam ca tasyo imam evam āsīt yaśakāma-nāmnā diśatāsu viśrutas / sas ca api tenā kuśalena karmaṇā kalmāṣa-bhūtena abhisaṃskṛtena
護譯 以故其人   唐載此名  於佛法教  欲使稱譽 其人由此   所造德本  在住世尊 而有瑕疵
什譯 以是因緣故  號之為求名 亦行眾善業

序號1-183-1

梵語 nāmam ca ta [1-183-1-1] syo [1-183-1-2] imam evam [1-183-1-3] āsīt [1-183-1-4] yaśakāma-nāmnā [1-183-1-5] diśatāsu [1-183-1-6] viśrutas [1-183-1-7]
現代漢譯 透過“求名”一名而為各方所知,因此他有了這樣的名字。

第385頁 / 共719頁