梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第383頁 / 共719頁

序號1-182

梵語 yaśo ’rthikaś cāpy atimātra āsīt kulā-kulaṃ ca pratipanna āsīt [1-182-1] / uddeśa-svādhyāyu tathā ‘sya sarvo na tiṣṭhate bhāṣitu tasmi kāle [1-182-2] //91//
梵語非連聲形式 yaśas arthikas ca api atimātra āsīt kulā-kulam ca pratipanna āsīt / uddeśa-svādhyāyu tathā asya sarvas na tiṣṭhate bhāṣitu tasmi kāle
護譯 志所願求  但慕名聞  周旋行來  詣諸族姓捨置所學  不諷誦讀  彼時不肯  分別而說
什譯 求名利無厭  多遊族姓家 棄捨所習誦  廢忘不通利

序號1-182-1

梵語 yaśas [1-182-1-1] arthikas [1-182-1-2] ca [1-182-1-3] api [1-182-1-4] atimātra [1-182-1-5] āsīt [1-182-1-6] kulā-kulam [1-182-1-7] ca pratipanna [1-182-1-8] āsīt [1-182-1-9]
現代漢譯 過度追求名譽,遍訪每個高貴的家族。

第383頁 / 共719頁