梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第181頁 / 共328頁

序號1-182

梵語 yaśo ’rthikaś cāpy atimātra āsīt kulā-kulaṃ ca pratipanna āsīt [1-182-1] / uddeśa-svādhyāyu tathā ‘sya sarvo na tiṣṭhate bhāṣitu tasmi kāle [1-182-2] //91//
梵語非連聲形式 yaśas arthikas ca api atimātra āsīt kulā-kulam ca pratipanna āsīt / uddeśa-svādhyāyu tathā asya sarvas na tiṣṭhate bhāṣitu tasmi kāle
護譯 志所願求  但慕名聞  周旋行來  詣諸族姓捨置所學  不諷誦讀  彼時不肯  分別而說
什譯 求名利無厭  多遊族姓家 棄捨所習誦  廢忘不通利

第181頁 / 共328頁