梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第381頁 / 共719頁

序號1-181

梵語 yaś c’āsi tasyo sugat’ ātmajasya varaprabhasyo tada dharma bhāṣataḥ [1-181-1] / śiṣyaḥ kusīdaś ca sa lolup’ātmā lābhaṃ ca jñātaṃ ca gaveṣamāṇaḥ [1-181-2] //90//
梵語非連聲形式 yas ca āsi tasyas sugata-ātmajasya varaprabhasyas tada dharma bhāṣatas/ śiṣyas kusīdas ca sas lolupa ātmā lābham ca jñātam ca gaveṣamāṇas
護譯 安住所興  諸大威化  法師超光  則吾身是爾時侍從  志懈怠者  求索利養  親屬交友
什譯 是妙光法師   時有一弟子 心常懷懈怠  貪著(於)名利

序號1-181-1

梵語 yaś ca [1-181-1-2] āsi [1-181-1-3] tasyas [1-181-1-1] [1-181-1-4] sugata-ātmajasya [1-181-1-5] varaprabhasyas [1-181-1-6] tada [1-181-1-7] dharma [1-181-1-8] bhāṣatas [1-181-1-9]
現代漢譯 這位佛子妙光說法時,

第381頁 / 共719頁