梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第378頁 / 共719頁

序號1-179

梵語 caryāṃ caritvā tada ānulomikīṃ buddhā abhūvan bahu-loka-dhātuṣu [1-179-1] / parasparaṃ te ca anantareṇa anyonya vyākarṣu tadā ‘gra-bodhaye [1-179-2] //88//
梵語非連聲形式 caryām caritvā tada ānulomikīm buddhās abhūvan bahu-loka-dhātuṣu / parasparam te ca anantareṇa anyonya vyākarṣu tadā agra-bodhaye
護譯 常尊奉教 柔順之法  於諸世界  皆各成佛  尊得自在  受持無量  各各授決 使逮正覺
什譯 供養諸佛已  隨順行大道 相繼得成佛  轉次而授記

序號1-179-2

梵語 parasparam [1-179-2-1] te [1-179-2-2] ca [1-179-2-3] anantareṇa [1-179-2-4] anyonya [1-179-2-5] vyākarṣu [1-179-2-6] tadā agra-bodhaye [1-179-2-7]
現代漢譯 依次授記至上菩提。

第378頁 / 共719頁