梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第377頁 / 共719頁

序號1-179

梵語 caryāṃ caritvā tada ānulomikīṃ buddhā abhūvan bahu-loka-dhātuṣu [1-179-1] / parasparaṃ te ca anantareṇa anyonya vyākarṣu tadā ‘gra-bodhaye [1-179-2] //88//
梵語非連聲形式 caryām caritvā tada ānulomikīm buddhās abhūvan bahu-loka-dhātuṣu / parasparam te ca anantareṇa anyonya vyākarṣu tadā agra-bodhaye
護譯 常尊奉教 柔順之法  於諸世界  皆各成佛  尊得自在  受持無量  各各授決 使逮正覺
什譯 供養諸佛已  隨順行大道 相繼得成佛  轉次而授記

序號1-179-1

梵語 caryām caritvā [1-179-1-1] tada [1-179-1-2] ānulomikīm [1-179-1-3] buddhās [1-179-1-4] abhūvan [1-179-1-5] bahu-loka-dhātuṣu [1-179-1-6]
現代漢譯 適切修行之後,他們在眾多世界成佛。

第377頁 / 共719頁