梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第375頁 / 共719頁

序號1-178

梵語 aṣṭāśataṃ tasya abhūṣi śiṣyāḥ paripācitā ye tada tena sarve [1-178-1] / dṛṣṭā ca tebhir bahu-buddha-koṭyaḥ satkāru teṣāṃ ca kṛto maha-rṣiṇāṃ [1-178-2] //87//
梵語非連聲形式 aṣṭāśatam tasya abhūṣi śiṣyās paripācitās ye tada tena sarve / dṛṣṭā ca tebhis bahu-buddha-koṭyas satkāru teṣām ca kṛtas maha-rṣiṇām
護譯 彼時侍從  有十八人  教化度之 皆蒙安隱 此等值見  無數億佛  至心供養 諸大聖尊
什譯 是諸八王子  妙光所開化 堅固無上道  當見無數佛

序號1-178-1

梵語 aṣṭāśatam [1-178-1-1] tasya [1-178-1-2] abhūṣi [1-178-1-3] śiṣyās [1-178-1-4] paripācitās ye [1-178-1-6] tada [1-178-1-5] [1-178-1-7] tena [1-178-1-8] sarve [1-178-1-9]
現代漢譯 他有八百弟子,那時都已蒙他教化。

第375頁 / 共719頁