梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第176頁 / 共328頁

序號1-177

梵語 yaś cāpi bhikṣus tada dharma-bhāṇako varaprabho yena sa dharma dhāritaḥ [1-177-1] / aśīti so antara-kalpa-pūrṇāṃ tahi śāsane bhāṣati agra-dharmān [1-177-2] //86//
梵語非連聲形式 yas ca api bhikṣus tada dharma-bhāṇakas varaprabhas yena sas dharma dhāritas/ aśīti sas antara-kalpa-pūrṇām tahi śāsane bhāṣati agra-dharmān
護譯 爾時比丘  為法師者  超光大人  執持經典 一坐之頃  演說尊法  則具足滿  八十中劫
什譯 是妙光法師  奉持佛法藏 八十小劫中  廣宣法華經

第176頁 / 共328頁