梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第372頁 / 共719頁

序號1-176

梵語 bhikṣūś ca tatrā tatha bhikṣuṇīyo ye prasthitā uttamam agra-bodhim [1-176-1] / analpakās te yatha gaṅga-vālikā abhiyukta tasyo sugatasya śāsane [1-176-2] //85//
梵語非連聲形式 bhikṣūs ca tatrā tatha bhikṣuṇīyas ye prasthitās uttamam agra-bodhim / analpakās te yatha gaṅga-vālikā abhiyukta tasyas sugatasya śāsane
護譯 諸比丘等  及比丘尼  志悉慕求  上尊佛道  不可稱限   如江河沙  常修精進 尊安住教
什譯 比丘比丘尼  其數如恒沙 倍復加精進  以求無上道

序號1-176-2

梵語 analpakās [1-176-2-1] te [1-176-2-2] yatha [1-176-2-3] gaṅga-vālikā [1-176-2-4] abhiyukta tasyas su [1-176-2-5] gatasya [1-176-2-6] śāsane [1-176-2-7]
現代漢譯 [其數]猶如恒河之沙。他們在此善逝教法中精進修行。

第372頁 / 共719頁