梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第371頁 / 共719頁

序號1-176

梵語 bhikṣūś ca tatrā tatha bhikṣuṇīyo ye prasthitā uttamam agra-bodhim [1-176-1] / analpakās te yatha gaṅga-vālikā abhiyukta tasyo sugatasya śāsane [1-176-2] //85//
梵語非連聲形式 bhikṣūs ca tatrā tatha bhikṣuṇīyas ye prasthitās uttamam agra-bodhim / analpakās te yatha gaṅga-vālikā abhiyukta tasyas sugatasya śāsane
護譯 諸比丘等  及比丘尼  志悉慕求  上尊佛道  不可稱限   如江河沙  常修精進 尊安住教
什譯 比丘比丘尼  其數如恒沙 倍復加精進  以求無上道

序號1-176-1

梵語 bhikṣūs ca [1-176-1-2] tatrā [1-176-1-1] [1-176-1-3] tatha [1-176-1-4] bhikṣuṇīyas [1-176-1-5] ye [1-176-1-6] prasthitās [1-176-1-7] uttamam [1-176-1-8] agra-bodhim [1-176-1-9]
現代漢譯 這裏還有無數追求無上至尊菩提的比丘和比丘尼,

第371頁 / 共719頁