梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第369頁 / 共719頁

序號1-175

梵語 tām eva rātriṃ tada yāmi madhyame parinirvṛto hetu-kṣaye va dīpaḥ [1-175-1] / śarīra vaistāriku tasya cābhūt stūpāna koṭī-nayutā anantakā [1-175-2] //84//
梵語非連聲形式 tām eva rātrim tada yāmi madhyame parinirvṛtas hetu-kṣaye va dīpas / śarīra vaistāriku tasya ca abhūt stūpāna koṭī-nayutās anantakā
護譯 即尋於此  夜半之時  便取滅度  盡執光耀 其佛舍利  而廣分布  即起塔廟  無量億載
什譯 佛此夜滅度  如薪盡火滅 分布諸舍利  而起無量塔

序號1-175-1

梵語 tām [1-175-1-1] eva [1-175-1-2] rātrim [1-175-1-3] tada [1-175-1-4] yāmi [1-175-1-5] madhyame [1-175-1-6] parinirvṛtas [1-175-1-7] hetu-kṣaye [1-175-1-8] va [1-175-1-9] dīpa [1-175-1-10]
現代漢譯 於是佛就在這夜半時分般涅槃,如油盡燈滅。

第369頁 / 共719頁