梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第174頁 / 共328頁

序號1-175

梵語 tām eva rātriṃ tada yāmi madhyame parinirvṛto hetu-kṣaye va dīpaḥ [1-175-1] / śarīra vaistāriku tasya cābhūt stūpāna koṭī-nayutā anantakā [1-175-2] //84//
梵語非連聲形式 tām eva rātrim tada yāmi madhyame parinirvṛtas hetu-kṣaye va dīpas / śarīra vaistāriku tasya ca abhūt stūpāna koṭī-nayutās anantakā
護譯 即尋於此  夜半之時  便取滅度  盡執光耀 其佛舍利  而廣分布  即起塔廟  無量億載
什譯 佛此夜滅度  如薪盡火滅 分布諸舍利  而起無量塔

第174頁 / 共328頁