梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第173頁 / 共328頁

序號1-174

梵語 śrīgarbha eṣo vidu bodhisattvo gatiṃ-gato jñāni anāsravasmin [1-174-1] / spṛśiṣyate uttamam agra-bodhiṃ vimalāgranetro ti jino bhaviṣyati [1-174-2] //83//
梵語非連聲形式 śrīgarbha eṣas vidu bodhisattvas gatiṃ-gatas jñāni anāsravasmin / spṛśiṣyate uttamam agra-bodhim vimalāgranetro ti jinas bhaviṣyati
護譯 第二菩薩  號曰首藏 無有諸漏  無所不入  當究竟逮 尊上佛道  所號名曰  離垢之體
什譯 是德藏菩薩  於無漏實相 心已得通達其次當作佛  號曰為淨身  亦度無量眾

第173頁 / 共328頁