梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第366頁 / 共719頁

序號1-173

梵語 āśvāsayitvā ca narendra-rājā yā prāṇa-koṭyo bahavo acintiyāḥ [1-173-1] / mā bhāyathā bhikṣava nirvṛte mayi bhaviṣyate buddha mamottareṇa [1-173-2] //82//
梵語非連聲形式 āśvāsayitvā ca narendra-rājā yās prāṇa-koṭyas bahavas acintiyās / mā bhāyathā bhikṣavas nirvṛte mayi bhaviṣyate buddha mama uttareṇa
護譯 值覩人尊 所見安慰 會無數人  不可思憶 比丘莫懼  吾當泥曰  我去然後 已不復現
什譯 聖主法之王 安慰無量眾 我若滅度時  汝等勿憂怖

序號1-173-2

梵語 [1-173-2-1] bhāyathā [1-173-2-2] bhikṣavas [1-173-2-3] nirvṛte [1-173-2-4] mayi [1-173-2-5] bhaviṣyate [1-173-2-6] buddha [1-173-2-7] mama [1-173-2-8] uttareṇa [1-173-2-9]
現代漢譯 ‘眾比丘啊!我涅槃時,你們不要恐懼,繼我之後,還將有佛。

第366頁 / 共719頁