梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第363頁 / 共719頁

序號1-172

梵語 saṃtāpa-jātā bahu-buddha-putrā duḥkhena cogreṇa samarpitā ’bhavan [1-172-1] / śrutvāna ghoṣaṃ dvi-padottamasya nirvāṇa-śabdaṃ atikṣipram etat [1-172-2] //81//
梵語非連聲形式 saṃtāpa-jātās bahu-buddha-putrās duḥkhena ca agreṇa samarpitās abhavan / śrutvāna ghoṣam dvi-padottamasya nirvāṇa-śabdam atikṣipram etat
護譯 常當供養  無量佛子  憂惱諸患  甚亦苦劇 時聞世尊  所現章句 觀於無為  採習言教
什譯 世尊諸子等 聞佛入涅槃 各各懷悲惱 佛滅一何速

序號1-172-1

梵語 saṃtāpa-jātās [1-172-1-1] bahu-buddha-putrās [1-172-1-2] duḥkhena ca agreṇa [1-172-1-3] samarpitās [1-172-1-4] bhavan [1-172-1-5]
現代漢譯 眾多佛子深感悲傷,遭受巨大憂苦打擊,

第363頁 / 共719頁