梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第170頁 / 共328頁

序號1-171

梵語 bhavathāpramattā adhimukti-sārā abhiyujyathā mahya imasmi śāsane [1-171-1] / sudurlabhā bhonti jinā maha-rṣayaḥ kalpāna koṭī-nayutāna atyayāt [1-171-2] //80//
梵語非連聲形式 bhavathā apramattās adhimukti-sārās abhiyujyathā mahya imasmi śāsane /(→缺否定詞) sudurlabhās bhonti jinā maha-rṣayas kalpāna koṭī-nayutāna atyayāt
護譯 吾已解說  諸經法教  修無放逸   堅固其心 大聖神通  難得值遇  於無央數   億那術劫
什譯 汝一心精進 當(離)於放逸 諸佛甚難值 億劫時一遇

第170頁 / 共328頁